Search This Blog

Thursday 10 November 2016

बिल्वाष्टक,bilvastak

बिल्वाष्टक belpatar

॥ बिल्वाष्टक ॥

 त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । 
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ १॥
 त्रिशाखैः बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः ।
शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥ २॥ 
 अखण्ड बिल्व पत्रेण पूजिते नन्दिकेश्वरे ।
 शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥ ३॥ 
belpatar on shivling शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् । 
सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ ४॥
 दन्तिकोटि सहस्राणि वाजपेय शतानि च ।
 कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ ५॥ 
 लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।
 बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ ६॥ 
 दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । 
अघोरपापसंहारं एकबिल्वं शिवार्पणम् ॥ ७॥
 काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
 प्रयागमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥ 
 मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । 
अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ ८॥ 
 बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ । 
सर्वपाप विनिर्मुक्तः शिवलोकमवाप्नुयात् ॥

 ॥ इति बिल्वाष्टकम् ॥

No comments:

Post a Comment